सुबन्तावली ?पचत्पुट

Roma

पुमान्एकद्विबहु
प्रथमापचत्पुटः पचत्पुटौ पचत्पुटाः
सम्बोधनम्पचत्पुट पचत्पुटौ पचत्पुटाः
द्वितीयापचत्पुटम् पचत्पुटौ पचत्पुटान्
तृतीयापचत्पुटेन पचत्पुटाभ्याम् पचत्पुटैः पचत्पुटेभिः
चतुर्थीपचत्पुटाय पचत्पुटाभ्याम् पचत्पुटेभ्यः
पञ्चमीपचत्पुटात् पचत्पुटाभ्याम् पचत्पुटेभ्यः
षष्ठीपचत्पुटस्य पचत्पुटयोः पचत्पुटानाम्
सप्तमीपचत्पुटे पचत्पुटयोः पचत्पुटेषु

समास पचत्पुट

अव्यय ॰पचत्पुटम् ॰पचत्पुटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria