सुबन्तावली पचत१

Roma

पुमान्एकद्विबहु
प्रथमापचतः पचतौ पचताः
सम्बोधनम्पचत पचतौ पचताः
द्वितीयापचतम् पचतौ पचतान्
तृतीयापचतेन पचताभ्याम् पचतैः पचतेभिः
चतुर्थीपचताय पचताभ्याम् पचतेभ्यः
पञ्चमीपचतात् पचताभ्याम् पचतेभ्यः
षष्ठीपचतस्य पचतयोः पचतानाम्
सप्तमीपचते पचतयोः पचतेषु

समास पचत

अव्यय ॰पचतम् ॰पचतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria