Declension table of pāñcika

Deva

MasculineSingularDualPlural
Nominativepāñcikaḥ pāñcikau pāñcikāḥ
Vocativepāñcika pāñcikau pāñcikāḥ
Accusativepāñcikam pāñcikau pāñcikān
Instrumentalpāñcikena pāñcikābhyām pāñcikaiḥ
Dativepāñcikāya pāñcikābhyām pāñcikebhyaḥ
Ablativepāñcikāt pāñcikābhyām pāñcikebhyaḥ
Genitivepāñcikasya pāñcikayoḥ pāñcikānām
Locativepāñcike pāñcikayoḥ pāñcikeṣu

Compound pāñcika -

Adverb -pāñcikam -pāñcikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria