सुबन्तावली ?पाञ्चदश

Roma

पुमान्एकद्विबहु
प्रथमापाञ्चदशः पाञ्चदशौ पाञ्चदशाः
सम्बोधनम्पाञ्चदश पाञ्चदशौ पाञ्चदशाः
द्वितीयापाञ्चदशम् पाञ्चदशौ पाञ्चदशान्
तृतीयापाञ्चदशेन पाञ्चदशाभ्याम् पाञ्चदशैः पाञ्चदशेभिः
चतुर्थीपाञ्चदशाय पाञ्चदशाभ्याम् पाञ्चदशेभ्यः
पञ्चमीपाञ्चदशात् पाञ्चदशाभ्याम् पाञ्चदशेभ्यः
षष्ठीपाञ्चदशस्य पाञ्चदशयोः पाञ्चदशानाम्
सप्तमीपाञ्चदशे पाञ्चदशयोः पाञ्चदशेषु

समास पाञ्चदश

अव्यय ॰पाञ्चदशम् ॰पाञ्चदशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria