Declension table of ?pāñcadaśa

Deva

MasculineSingularDualPlural
Nominativepāñcadaśaḥ pāñcadaśau pāñcadaśāḥ
Vocativepāñcadaśa pāñcadaśau pāñcadaśāḥ
Accusativepāñcadaśam pāñcadaśau pāñcadaśān
Instrumentalpāñcadaśena pāñcadaśābhyām pāñcadaśaiḥ pāñcadaśebhiḥ
Dativepāñcadaśāya pāñcadaśābhyām pāñcadaśebhyaḥ
Ablativepāñcadaśāt pāñcadaśābhyām pāñcadaśebhyaḥ
Genitivepāñcadaśasya pāñcadaśayoḥ pāñcadaśānām
Locativepāñcadaśe pāñcadaśayoḥ pāñcadaśeṣu

Compound pāñcadaśa -

Adverb -pāñcadaśam -pāñcadaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria