Declension table of pāśupatasūtra

Deva

NeuterSingularDualPlural
Nominativepāśupatasūtram pāśupatasūtre pāśupatasūtrāṇi
Vocativepāśupatasūtra pāśupatasūtre pāśupatasūtrāṇi
Accusativepāśupatasūtram pāśupatasūtre pāśupatasūtrāṇi
Instrumentalpāśupatasūtreṇa pāśupatasūtrābhyām pāśupatasūtraiḥ
Dativepāśupatasūtrāya pāśupatasūtrābhyām pāśupatasūtrebhyaḥ
Ablativepāśupatasūtrāt pāśupatasūtrābhyām pāśupatasūtrebhyaḥ
Genitivepāśupatasūtrasya pāśupatasūtrayoḥ pāśupatasūtrāṇām
Locativepāśupatasūtre pāśupatasūtrayoḥ pāśupatasūtreṣu

Compound pāśupatasūtra -

Adverb -pāśupatasūtram -pāśupatasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria