Declension table of pāśupata

Deva

MasculineSingularDualPlural
Nominativepāśupataḥ pāśupatau pāśupatāḥ
Vocativepāśupata pāśupatau pāśupatāḥ
Accusativepāśupatam pāśupatau pāśupatān
Instrumentalpāśupatena pāśupatābhyām pāśupataiḥ
Dativepāśupatāya pāśupatābhyām pāśupatebhyaḥ
Ablativepāśupatāt pāśupatābhyām pāśupatebhyaḥ
Genitivepāśupatasya pāśupatayoḥ pāśupatānām
Locativepāśupate pāśupatayoḥ pāśupateṣu

Compound pāśupata -

Adverb -pāśupatam -pāśupatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria