Declension table of pāśupālya

Deva

NeuterSingularDualPlural
Nominativepāśupālyam pāśupālye pāśupālyāni
Vocativepāśupālya pāśupālye pāśupālyāni
Accusativepāśupālyam pāśupālye pāśupālyāni
Instrumentalpāśupālyena pāśupālyābhyām pāśupālyaiḥ
Dativepāśupālyāya pāśupālyābhyām pāśupālyebhyaḥ
Ablativepāśupālyāt pāśupālyābhyām pāśupālyebhyaḥ
Genitivepāśupālyasya pāśupālyayoḥ pāśupālyānām
Locativepāśupālye pāśupālyayoḥ pāśupālyeṣu

Compound pāśupālya -

Adverb -pāśupālyam -pāśupālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria