Declension table of pāyūpastha

Deva

NeuterSingularDualPlural
Nominativepāyūpastham pāyūpasthe pāyūpasthāni
Vocativepāyūpastha pāyūpasthe pāyūpasthāni
Accusativepāyūpastham pāyūpasthe pāyūpasthāni
Instrumentalpāyūpasthena pāyūpasthābhyām pāyūpasthaiḥ
Dativepāyūpasthāya pāyūpasthābhyām pāyūpasthebhyaḥ
Ablativepāyūpasthāt pāyūpasthābhyām pāyūpasthebhyaḥ
Genitivepāyūpasthasya pāyūpasthayoḥ pāyūpasthānām
Locativepāyūpasthe pāyūpasthayoḥ pāyūpastheṣu

Compound pāyūpastha -

Adverb -pāyūpastham -pāyūpasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria