Declension table of pāyudhvani

Deva

MasculineSingularDualPlural
Nominativepāyudhvaniḥ pāyudhvanī pāyudhvanayaḥ
Vocativepāyudhvane pāyudhvanī pāyudhvanayaḥ
Accusativepāyudhvanim pāyudhvanī pāyudhvanīn
Instrumentalpāyudhvaninā pāyudhvanibhyām pāyudhvanibhiḥ
Dativepāyudhvanaye pāyudhvanibhyām pāyudhvanibhyaḥ
Ablativepāyudhvaneḥ pāyudhvanibhyām pāyudhvanibhyaḥ
Genitivepāyudhvaneḥ pāyudhvanyoḥ pāyudhvanīnām
Locativepāyudhvanau pāyudhvanyoḥ pāyudhvaniṣu

Compound pāyudhvani -

Adverb -pāyudhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria