Declension table of pāvana

Deva

MasculineSingularDualPlural
Nominativepāvanaḥ pāvanau pāvanāḥ
Vocativepāvana pāvanau pāvanāḥ
Accusativepāvanam pāvanau pāvanān
Instrumentalpāvanena pāvanābhyām pāvanaiḥ pāvanebhiḥ
Dativepāvanāya pāvanābhyām pāvanebhyaḥ
Ablativepāvanāt pāvanābhyām pāvanebhyaḥ
Genitivepāvanasya pāvanayoḥ pāvanānām
Locativepāvane pāvanayoḥ pāvaneṣu

Compound pāvana -

Adverb -pāvanam -pāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria