Declension table of pāvaka

Deva

MasculineSingularDualPlural
Nominativepāvakaḥ pāvakau pāvakāḥ
Vocativepāvaka pāvakau pāvakāḥ
Accusativepāvakam pāvakau pāvakān
Instrumentalpāvakena pāvakābhyām pāvakaiḥ pāvakebhiḥ
Dativepāvakāya pāvakābhyām pāvakebhyaḥ
Ablativepāvakāt pāvakābhyām pāvakebhyaḥ
Genitivepāvakasya pāvakayoḥ pāvakānām
Locativepāvake pāvakayoḥ pāvakeṣu

Compound pāvaka -

Adverb -pāvakam -pāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria