Declension table of ?pātuka

Deva

NeuterSingularDualPlural
Nominativepātukam pātuke pātukāni
Vocativepātuka pātuke pātukāni
Accusativepātukam pātuke pātukāni
Instrumentalpātukena pātukābhyām pātukaiḥ
Dativepātukāya pātukābhyām pātukebhyaḥ
Ablativepātukāt pātukābhyām pātukebhyaḥ
Genitivepātukasya pātukayoḥ pātukānām
Locativepātuke pātukayoḥ pātukeṣu

Compound pātuka -

Adverb -pātukam -pātukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria