Declension table of pātresamita

Deva

MasculineSingularDualPlural
Nominativepātresamitaḥ pātresamitau pātresamitāḥ
Vocativepātresamita pātresamitau pātresamitāḥ
Accusativepātresamitam pātresamitau pātresamitān
Instrumentalpātresamitena pātresamitābhyām pātresamitaiḥ pātresamitebhiḥ
Dativepātresamitāya pātresamitābhyām pātresamitebhyaḥ
Ablativepātresamitāt pātresamitābhyām pātresamitebhyaḥ
Genitivepātresamitasya pātresamitayoḥ pātresamitānām
Locativepātresamite pātresamitayoḥ pātresamiteṣu

Compound pātresamita -

Adverb -pātresamitam -pātresamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria