Declension table of pātityagrāmanirṇaya

Deva

MasculineSingularDualPlural
Nominativepātityagrāmanirṇayaḥ pātityagrāmanirṇayau pātityagrāmanirṇayāḥ
Vocativepātityagrāmanirṇaya pātityagrāmanirṇayau pātityagrāmanirṇayāḥ
Accusativepātityagrāmanirṇayam pātityagrāmanirṇayau pātityagrāmanirṇayān
Instrumentalpātityagrāmanirṇayena pātityagrāmanirṇayābhyām pātityagrāmanirṇayaiḥ
Dativepātityagrāmanirṇayāya pātityagrāmanirṇayābhyām pātityagrāmanirṇayebhyaḥ
Ablativepātityagrāmanirṇayāt pātityagrāmanirṇayābhyām pātityagrāmanirṇayebhyaḥ
Genitivepātityagrāmanirṇayasya pātityagrāmanirṇayayoḥ pātityagrāmanirṇayānām
Locativepātityagrāmanirṇaye pātityagrāmanirṇayayoḥ pātityagrāmanirṇayeṣu

Compound pātityagrāmanirṇaya -

Adverb -pātityagrāmanirṇayam -pātityagrāmanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria