Declension table of pātita

Deva

NeuterSingularDualPlural
Nominativepātitam pātite pātitāni
Vocativepātita pātite pātitāni
Accusativepātitam pātite pātitāni
Instrumentalpātitena pātitābhyām pātitaiḥ
Dativepātitāya pātitābhyām pātitebhyaḥ
Ablativepātitāt pātitābhyām pātitebhyaḥ
Genitivepātitasya pātitayoḥ pātitānām
Locativepātite pātitayoḥ pātiteṣu

Compound pātita -

Adverb -pātitam -pātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria