Declension table of pātita

Deva

MasculineSingularDualPlural
Nominativepātitaḥ pātitau pātitāḥ
Vocativepātita pātitau pātitāḥ
Accusativepātitam pātitau pātitān
Instrumentalpātitena pātitābhyām pātitaiḥ
Dativepātitāya pātitābhyām pātitebhyaḥ
Ablativepātitāt pātitābhyām pātitebhyaḥ
Genitivepātitasya pātitayoḥ pātitānām
Locativepātite pātitayoḥ pātiteṣu

Compound pātita -

Adverb -pātitam -pātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria