सुबन्तावली पातञ्जलवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमापातञ्जलवृत्तिः पातञ्जलवृत्ती पातञ्जलवृत्तयः
सम्बोधनम्पातञ्जलवृत्ते पातञ्जलवृत्ती पातञ्जलवृत्तयः
द्वितीयापातञ्जलवृत्तिम् पातञ्जलवृत्ती पातञ्जलवृत्तीः
तृतीयापातञ्जलवृत्त्या पातञ्जलवृत्तिभ्याम् पातञ्जलवृत्तिभिः
चतुर्थीपातञ्जलवृत्त्यै पातञ्जलवृत्तये पातञ्जलवृत्तिभ्याम् पातञ्जलवृत्तिभ्यः
पञ्चमीपातञ्जलवृत्त्याः पातञ्जलवृत्तेः पातञ्जलवृत्तिभ्याम् पातञ्जलवृत्तिभ्यः
षष्ठीपातञ्जलवृत्त्याः पातञ्जलवृत्तेः पातञ्जलवृत्त्योः पातञ्जलवृत्तीनाम्
सप्तमीपातञ्जलवृत्त्याम् पातञ्जलवृत्तौ पातञ्जलवृत्त्योः पातञ्जलवृत्तिषु

समास पातञ्जलवृत्ति

अव्यय ॰पातञ्जलवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria