Declension table of ?pātañjalasūtrabhāṣyavyakhyā

Deva

FeminineSingularDualPlural
Nominativepātañjalasūtrabhāṣyavyakhyā pātañjalasūtrabhāṣyavyakhye pātañjalasūtrabhāṣyavyakhyāḥ
Vocativepātañjalasūtrabhāṣyavyakhye pātañjalasūtrabhāṣyavyakhye pātañjalasūtrabhāṣyavyakhyāḥ
Accusativepātañjalasūtrabhāṣyavyakhyām pātañjalasūtrabhāṣyavyakhye pātañjalasūtrabhāṣyavyakhyāḥ
Instrumentalpātañjalasūtrabhāṣyavyakhyayā pātañjalasūtrabhāṣyavyakhyābhyām pātañjalasūtrabhāṣyavyakhyābhiḥ
Dativepātañjalasūtrabhāṣyavyakhyāyai pātañjalasūtrabhāṣyavyakhyābhyām pātañjalasūtrabhāṣyavyakhyābhyaḥ
Ablativepātañjalasūtrabhāṣyavyakhyāyāḥ pātañjalasūtrabhāṣyavyakhyābhyām pātañjalasūtrabhāṣyavyakhyābhyaḥ
Genitivepātañjalasūtrabhāṣyavyakhyāyāḥ pātañjalasūtrabhāṣyavyakhyayoḥ pātañjalasūtrabhāṣyavyakhyāṇām
Locativepātañjalasūtrabhāṣyavyakhyāyām pātañjalasūtrabhāṣyavyakhyayoḥ pātañjalasūtrabhāṣyavyakhyāsu

Adverb -pātañjalasūtrabhāṣyavyakhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria