सुबन्तावली ?पातञ्जलसूत्रभाष्यव्यख्या

Roma

स्त्रीएकद्विबहु
प्रथमापातञ्जलसूत्रभाष्यव्यख्या पातञ्जलसूत्रभाष्यव्यख्ये पातञ्जलसूत्रभाष्यव्यख्याः
सम्बोधनम्पातञ्जलसूत्रभाष्यव्यख्ये पातञ्जलसूत्रभाष्यव्यख्ये पातञ्जलसूत्रभाष्यव्यख्याः
द्वितीयापातञ्जलसूत्रभाष्यव्यख्याम् पातञ्जलसूत्रभाष्यव्यख्ये पातञ्जलसूत्रभाष्यव्यख्याः
तृतीयापातञ्जलसूत्रभाष्यव्यख्यया पातञ्जलसूत्रभाष्यव्यख्याभ्याम् पातञ्जलसूत्रभाष्यव्यख्याभिः
चतुर्थीपातञ्जलसूत्रभाष्यव्यख्यायै पातञ्जलसूत्रभाष्यव्यख्याभ्याम् पातञ्जलसूत्रभाष्यव्यख्याभ्यः
पञ्चमीपातञ्जलसूत्रभाष्यव्यख्यायाः पातञ्जलसूत्रभाष्यव्यख्याभ्याम् पातञ्जलसूत्रभाष्यव्यख्याभ्यः
षष्ठीपातञ्जलसूत्रभाष्यव्यख्यायाः पातञ्जलसूत्रभाष्यव्यख्ययोः पातञ्जलसूत्रभाष्यव्यख्याणाम्
सप्तमीपातञ्जलसूत्रभाष्यव्यख्यायाम् पातञ्जलसूत्रभाष्यव्यख्ययोः पातञ्जलसूत्रभाष्यव्यख्यासु

अव्यय ॰पातञ्जलसूत्रभाष्यव्यख्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria