Declension table of ?pātayitavyā

Deva

FeminineSingularDualPlural
Nominativepātayitavyā pātayitavye pātayitavyāḥ
Vocativepātayitavye pātayitavye pātayitavyāḥ
Accusativepātayitavyām pātayitavye pātayitavyāḥ
Instrumentalpātayitavyayā pātayitavyābhyām pātayitavyābhiḥ
Dativepātayitavyāyai pātayitavyābhyām pātayitavyābhyaḥ
Ablativepātayitavyāyāḥ pātayitavyābhyām pātayitavyābhyaḥ
Genitivepātayitavyāyāḥ pātayitavyayoḥ pātayitavyānām
Locativepātayitavyāyām pātayitavyayoḥ pātayitavyāsu

Adverb -pātayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria