सुबन्तावली पातयितव्याRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | पातयितव्या | पातयितव्ये | पातयितव्याः |
सम्बोधनम् | पातयितव्ये | पातयितव्ये | पातयितव्याः |
द्वितीया | पातयितव्याम् | पातयितव्ये | पातयितव्याः |
तृतीया | पातयितव्यया | पातयितव्याभ्याम् | पातयितव्याभिः |
चतुर्थी | पातयितव्यायै | पातयितव्याभ्याम् | पातयितव्याभ्यः |
पञ्चमी | पातयितव्यायाः | पातयितव्याभ्याम् | पातयितव्याभ्यः |
षष्ठी | पातयितव्यायाः | पातयितव्ययोः | पातयितव्यानाम् |
सप्तमी | पातयितव्यायाम् | पातयितव्ययोः | पातयितव्यासु |