Declension table of pātaka

Deva

NeuterSingularDualPlural
Nominativepātakam pātake pātakāni
Vocativepātaka pātake pātakāni
Accusativepātakam pātake pātakāni
Instrumentalpātakena pātakābhyām pātakaiḥ
Dativepātakāya pātakābhyām pātakebhyaḥ
Ablativepātakāt pātakābhyām pātakebhyaḥ
Genitivepātakasya pātakayoḥ pātakānām
Locativepātake pātakayoḥ pātakeṣu

Compound pātaka -

Adverb -pātakam -pātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria