Declension table of pātāleśvara

Deva

MasculineSingularDualPlural
Nominativepātāleśvaraḥ pātāleśvarau pātāleśvarāḥ
Vocativepātāleśvara pātāleśvarau pātāleśvarāḥ
Accusativepātāleśvaram pātāleśvarau pātāleśvarān
Instrumentalpātāleśvareṇa pātāleśvarābhyām pātāleśvaraiḥ pātāleśvarebhiḥ
Dativepātāleśvarāya pātāleśvarābhyām pātāleśvarebhyaḥ
Ablativepātāleśvarāt pātāleśvarābhyām pātāleśvarebhyaḥ
Genitivepātāleśvarasya pātāleśvarayoḥ pātāleśvarāṇām
Locativepātāleśvare pātāleśvarayoḥ pātāleśvareṣu

Compound pātāleśvara -

Adverb -pātāleśvaram -pātāleśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria