Declension table of pātālavāsin

Deva

NeuterSingularDualPlural
Nominativepātālavāsi pātālavāsinī pātālavāsīni
Vocativepātālavāsin pātālavāsi pātālavāsinī pātālavāsīni
Accusativepātālavāsi pātālavāsinī pātālavāsīni
Instrumentalpātālavāsinā pātālavāsibhyām pātālavāsibhiḥ
Dativepātālavāsine pātālavāsibhyām pātālavāsibhyaḥ
Ablativepātālavāsinaḥ pātālavāsibhyām pātālavāsibhyaḥ
Genitivepātālavāsinaḥ pātālavāsinoḥ pātālavāsinām
Locativepātālavāsini pātālavāsinoḥ pātālavāsiṣu

Compound pātālavāsi -

Adverb -pātālavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria