Declension table of pātālavāsin

Deva

MasculineSingularDualPlural
Nominativepātālavāsī pātālavāsinau pātālavāsinaḥ
Vocativepātālavāsin pātālavāsinau pātālavāsinaḥ
Accusativepātālavāsinam pātālavāsinau pātālavāsinaḥ
Instrumentalpātālavāsinā pātālavāsibhyām pātālavāsibhiḥ
Dativepātālavāsine pātālavāsibhyām pātālavāsibhyaḥ
Ablativepātālavāsinaḥ pātālavāsibhyām pātālavāsibhyaḥ
Genitivepātālavāsinaḥ pātālavāsinoḥ pātālavāsinām
Locativepātālavāsini pātālavāsinoḥ pātālavāsiṣu

Compound pātālavāsi -

Adverb -pātālavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria