Declension table of pātālagaṅgā

Deva

FeminineSingularDualPlural
Nominativepātālagaṅgā pātālagaṅge pātālagaṅgāḥ
Vocativepātālagaṅge pātālagaṅge pātālagaṅgāḥ
Accusativepātālagaṅgām pātālagaṅge pātālagaṅgāḥ
Instrumentalpātālagaṅgayā pātālagaṅgābhyām pātālagaṅgābhiḥ
Dativepātālagaṅgāyai pātālagaṅgābhyām pātālagaṅgābhyaḥ
Ablativepātālagaṅgāyāḥ pātālagaṅgābhyām pātālagaṅgābhyaḥ
Genitivepātālagaṅgāyāḥ pātālagaṅgayoḥ pātālagaṅgānām
Locativepātālagaṅgāyām pātālagaṅgayoḥ pātālagaṅgāsu

Adverb -pātālagaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria