Declension table of pātañjalayogaśāstra

Deva

NeuterSingularDualPlural
Nominativepātañjalayogaśāstram pātañjalayogaśāstre pātañjalayogaśāstrāṇi
Vocativepātañjalayogaśāstra pātañjalayogaśāstre pātañjalayogaśāstrāṇi
Accusativepātañjalayogaśāstram pātañjalayogaśāstre pātañjalayogaśāstrāṇi
Instrumentalpātañjalayogaśāstreṇa pātañjalayogaśāstrābhyām pātañjalayogaśāstraiḥ
Dativepātañjalayogaśāstrāya pātañjalayogaśāstrābhyām pātañjalayogaśāstrebhyaḥ
Ablativepātañjalayogaśāstrāt pātañjalayogaśāstrābhyām pātañjalayogaśāstrebhyaḥ
Genitivepātañjalayogaśāstrasya pātañjalayogaśāstrayoḥ pātañjalayogaśāstrāṇām
Locativepātañjalayogaśāstre pātañjalayogaśāstrayoḥ pātañjalayogaśāstreṣu

Compound pātañjalayogaśāstra -

Adverb -pātañjalayogaśāstram -pātañjalayogaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria