Declension table of pātañjalavṛttivivaraṇa

Deva

NeuterSingularDualPlural
Nominativepātañjalavṛttivivaraṇam pātañjalavṛttivivaraṇe pātañjalavṛttivivaraṇāni
Vocativepātañjalavṛttivivaraṇa pātañjalavṛttivivaraṇe pātañjalavṛttivivaraṇāni
Accusativepātañjalavṛttivivaraṇam pātañjalavṛttivivaraṇe pātañjalavṛttivivaraṇāni
Instrumentalpātañjalavṛttivivaraṇena pātañjalavṛttivivaraṇābhyām pātañjalavṛttivivaraṇaiḥ
Dativepātañjalavṛttivivaraṇāya pātañjalavṛttivivaraṇābhyām pātañjalavṛttivivaraṇebhyaḥ
Ablativepātañjalavṛttivivaraṇāt pātañjalavṛttivivaraṇābhyām pātañjalavṛttivivaraṇebhyaḥ
Genitivepātañjalavṛttivivaraṇasya pātañjalavṛttivivaraṇayoḥ pātañjalavṛttivivaraṇānām
Locativepātañjalavṛttivivaraṇe pātañjalavṛttivivaraṇayoḥ pātañjalavṛttivivaraṇeṣu

Compound pātañjalavṛttivivaraṇa -

Adverb -pātañjalavṛttivivaraṇam -pātañjalavṛttivivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria