Declension table of pātañjala

Deva

NeuterSingularDualPlural
Nominativepātañjalam pātañjale pātañjalāni
Vocativepātañjala pātañjale pātañjalāni
Accusativepātañjalam pātañjale pātañjalāni
Instrumentalpātañjalena pātañjalābhyām pātañjalaiḥ
Dativepātañjalāya pātañjalābhyām pātañjalebhyaḥ
Ablativepātañjalāt pātañjalābhyām pātañjalebhyaḥ
Genitivepātañjalasya pātañjalayoḥ pātañjalānām
Locativepātañjale pātañjalayoḥ pātañjaleṣu

Compound pātañjala -

Adverb -pātañjalam -pātañjalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria