Declension table of pārśvaṃśaya

Deva

NeuterSingularDualPlural
Nominativepārśvaṃśayam pārśvaṃśaye pārśvaṃśayāni
Vocativepārśvaṃśaya pārśvaṃśaye pārśvaṃśayāni
Accusativepārśvaṃśayam pārśvaṃśaye pārśvaṃśayāni
Instrumentalpārśvaṃśayena pārśvaṃśayābhyām pārśvaṃśayaiḥ
Dativepārśvaṃśayāya pārśvaṃśayābhyām pārśvaṃśayebhyaḥ
Ablativepārśvaṃśayāt pārśvaṃśayābhyām pārśvaṃśayebhyaḥ
Genitivepārśvaṃśayasya pārśvaṃśayayoḥ pārśvaṃśayānām
Locativepārśvaṃśaye pārśvaṃśayayoḥ pārśvaṃśayeṣu

Compound pārśvaṃśaya -

Adverb -pārśvaṃśayam -pārśvaṃśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria