Declension table of pārśvaṃśaya

Deva

MasculineSingularDualPlural
Nominativepārśvaṃśayaḥ pārśvaṃśayau pārśvaṃśayāḥ
Vocativepārśvaṃśaya pārśvaṃśayau pārśvaṃśayāḥ
Accusativepārśvaṃśayam pārśvaṃśayau pārśvaṃśayān
Instrumentalpārśvaṃśayena pārśvaṃśayābhyām pārśvaṃśayaiḥ pārśvaṃśayebhiḥ
Dativepārśvaṃśayāya pārśvaṃśayābhyām pārśvaṃśayebhyaḥ
Ablativepārśvaṃśayāt pārśvaṃśayābhyām pārśvaṃśayebhyaḥ
Genitivepārśvaṃśayasya pārśvaṃśayayoḥ pārśvaṃśayānām
Locativepārśvaṃśaye pārśvaṃśayayoḥ pārśvaṃśayeṣu

Compound pārśvaṃśaya -

Adverb -pārśvaṃśayam -pārśvaṃśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria