Declension table of pārvatīrukmiṇī

Deva

FeminineSingularDualPlural
Nominativepārvatīrukmiṇī pārvatīrukmiṇyau pārvatīrukmiṇyaḥ
Vocativepārvatīrukmiṇi pārvatīrukmiṇyau pārvatīrukmiṇyaḥ
Accusativepārvatīrukmiṇīm pārvatīrukmiṇyau pārvatīrukmiṇīḥ
Instrumentalpārvatīrukmiṇyā pārvatīrukmiṇībhyām pārvatīrukmiṇībhiḥ
Dativepārvatīrukmiṇyai pārvatīrukmiṇībhyām pārvatīrukmiṇībhyaḥ
Ablativepārvatīrukmiṇyāḥ pārvatīrukmiṇībhyām pārvatīrukmiṇībhyaḥ
Genitivepārvatīrukmiṇyāḥ pārvatīrukmiṇyoḥ pārvatīrukmiṇīnām
Locativepārvatīrukmiṇyām pārvatīrukmiṇyoḥ pārvatīrukmiṇīṣu

Compound pārvatīrukmiṇi - pārvatīrukmiṇī -

Adverb -pārvatīrukmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria