सुबन्तावली पार्वतीपरमेश्वर

Roma

पुमान्एकद्विबहु
प्रथमापार्वतीपरमेश्वरः पार्वतीपरमेश्वरौ पार्वतीपरमेश्वराः
सम्बोधनम्पार्वतीपरमेश्वर पार्वतीपरमेश्वरौ पार्वतीपरमेश्वराः
द्वितीयापार्वतीपरमेश्वरम् पार्वतीपरमेश्वरौ पार्वतीपरमेश्वरान्
तृतीयापार्वतीपरमेश्वरेण पार्वतीपरमेश्वराभ्याम् पार्वतीपरमेश्वरैः पार्वतीपरमेश्वरेभिः
चतुर्थीपार्वतीपरमेश्वराय पार्वतीपरमेश्वराभ्याम् पार्वतीपरमेश्वरेभ्यः
पञ्चमीपार्वतीपरमेश्वरात् पार्वतीपरमेश्वराभ्याम् पार्वतीपरमेश्वरेभ्यः
षष्ठीपार्वतीपरमेश्वरस्य पार्वतीपरमेश्वरयोः पार्वतीपरमेश्वराणाम्
सप्तमीपार्वतीपरमेश्वरे पार्वतीपरमेश्वरयोः पार्वतीपरमेश्वरेषु

समास पार्वतीपरमेश्वर

अव्यय ॰पार्वतीपरमेश्वरम् ॰पार्वतीपरमेश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria