Declension table of pārvatī

Deva

FeminineSingularDualPlural
Nominativepārvatī pārvatyau pārvatyaḥ
Vocativepārvati pārvatyau pārvatyaḥ
Accusativepārvatīm pārvatyau pārvatīḥ
Instrumentalpārvatyā pārvatībhyām pārvatībhiḥ
Dativepārvatyai pārvatībhyām pārvatībhyaḥ
Ablativepārvatyāḥ pārvatībhyām pārvatībhyaḥ
Genitivepārvatyāḥ pārvatyoḥ pārvatīnām
Locativepārvatyām pārvatyoḥ pārvatīṣu

Compound pārvati - pārvatī -

Adverb -pārvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria