Declension table of pārvata

Deva

NeuterSingularDualPlural
Nominativepārvatam pārvate pārvatāni
Vocativepārvata pārvate pārvatāni
Accusativepārvatam pārvate pārvatāni
Instrumentalpārvatena pārvatābhyām pārvataiḥ
Dativepārvatāya pārvatābhyām pārvatebhyaḥ
Ablativepārvatāt pārvatābhyām pārvatebhyaḥ
Genitivepārvatasya pārvatayoḥ pārvatānām
Locativepārvate pārvatayoḥ pārvateṣu

Compound pārvata -

Adverb -pārvatam -pārvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria