Declension table of pāruṣya

Deva

MasculineSingularDualPlural
Nominativepāruṣyaḥ pāruṣyau pāruṣyāḥ
Vocativepāruṣya pāruṣyau pāruṣyāḥ
Accusativepāruṣyam pāruṣyau pāruṣyān
Instrumentalpāruṣyeṇa pāruṣyābhyām pāruṣyaiḥ pāruṣyebhiḥ
Dativepāruṣyāya pāruṣyābhyām pāruṣyebhyaḥ
Ablativepāruṣyāt pāruṣyābhyām pāruṣyebhyaḥ
Genitivepāruṣyasya pāruṣyayoḥ pāruṣyāṇām
Locativepāruṣye pāruṣyayoḥ pāruṣyeṣu

Compound pāruṣya -

Adverb -pāruṣyam -pāruṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria