Declension table of pārthasārathi

Deva

MasculineSingularDualPlural
Nominativepārthasārathiḥ pārthasārathī pārthasārathayaḥ
Vocativepārthasārathe pārthasārathī pārthasārathayaḥ
Accusativepārthasārathim pārthasārathī pārthasārathīn
Instrumentalpārthasārathinā pārthasārathibhyām pārthasārathibhiḥ
Dativepārthasārathaye pārthasārathibhyām pārthasārathibhyaḥ
Ablativepārthasāratheḥ pārthasārathibhyām pārthasārathibhyaḥ
Genitivepārthasāratheḥ pārthasārathyoḥ pārthasārathīnām
Locativepārthasārathau pārthasārathyoḥ pārthasārathiṣu

Compound pārthasārathi -

Adverb -pārthasārathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria