Declension table of pārthagjanika

Deva

MasculineSingularDualPlural
Nominativepārthagjanikaḥ pārthagjanikau pārthagjanikāḥ
Vocativepārthagjanika pārthagjanikau pārthagjanikāḥ
Accusativepārthagjanikam pārthagjanikau pārthagjanikān
Instrumentalpārthagjanikena pārthagjanikābhyām pārthagjanikaiḥ
Dativepārthagjanikāya pārthagjanikābhyām pārthagjanikebhyaḥ
Ablativepārthagjanikāt pārthagjanikābhyām pārthagjanikebhyaḥ
Genitivepārthagjanikasya pārthagjanikayoḥ pārthagjanikānām
Locativepārthagjanike pārthagjanikayoḥ pārthagjanikeṣu

Compound pārthagjanika -

Adverb -pārthagjanikam -pārthagjanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria