Declension table of pāriplava

Deva

MasculineSingularDualPlural
Nominativepāriplavaḥ pāriplavau pāriplavāḥ
Vocativepāriplava pāriplavau pāriplavāḥ
Accusativepāriplavam pāriplavau pāriplavān
Instrumentalpāriplavena pāriplavābhyām pāriplavaiḥ
Dativepāriplavāya pāriplavābhyām pāriplavebhyaḥ
Ablativepāriplavāt pāriplavābhyām pāriplavebhyaḥ
Genitivepāriplavasya pāriplavayoḥ pāriplavānām
Locativepāriplave pāriplavayoḥ pāriplaveṣu

Compound pāriplava -

Adverb -pāriplavam -pāriplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria