Declension table of pāripārśvika

Deva

MasculineSingularDualPlural
Nominativepāripārśvikaḥ pāripārśvikau pāripārśvikāḥ
Vocativepāripārśvika pāripārśvikau pāripārśvikāḥ
Accusativepāripārśvikam pāripārśvikau pāripārśvikān
Instrumentalpāripārśvikena pāripārśvikābhyām pāripārśvikaiḥ pāripārśvikebhiḥ
Dativepāripārśvikāya pāripārśvikābhyām pāripārśvikebhyaḥ
Ablativepāripārśvikāt pāripārśvikābhyām pāripārśvikebhyaḥ
Genitivepāripārśvikasya pāripārśvikayoḥ pāripārśvikānām
Locativepāripārśvike pāripārśvikayoḥ pāripārśvikeṣu

Compound pāripārśvika -

Adverb -pāripārśvikam -pāripārśvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria