Declension table of pāribhāṣikī

Deva

FeminineSingularDualPlural
Nominativepāribhāṣikī pāribhāṣikyau pāribhāṣikyaḥ
Vocativepāribhāṣiki pāribhāṣikyau pāribhāṣikyaḥ
Accusativepāribhāṣikīm pāribhāṣikyau pāribhāṣikīḥ
Instrumentalpāribhāṣikyā pāribhāṣikībhyām pāribhāṣikībhiḥ
Dativepāribhāṣikyai pāribhāṣikībhyām pāribhāṣikībhyaḥ
Ablativepāribhāṣikyāḥ pāribhāṣikībhyām pāribhāṣikībhyaḥ
Genitivepāribhāṣikyāḥ pāribhāṣikyoḥ pāribhāṣikīṇām
Locativepāribhāṣikyām pāribhāṣikyoḥ pāribhāṣikīṣu

Compound pāribhāṣiki - pāribhāṣikī -

Adverb -pāribhāṣiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria