सुबन्तावली पारिभाषिकपदार्थसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमापारिभाषिकपदार्थसङ्ग्रहः पारिभाषिकपदार्थसङ्ग्रहौ पारिभाषिकपदार्थसङ्ग्रहाः
सम्बोधनम्पारिभाषिकपदार्थसङ्ग्रह पारिभाषिकपदार्थसङ्ग्रहौ पारिभाषिकपदार्थसङ्ग्रहाः
द्वितीयापारिभाषिकपदार्थसङ्ग्रहम् पारिभाषिकपदार्थसङ्ग्रहौ पारिभाषिकपदार्थसङ्ग्रहान्
तृतीयापारिभाषिकपदार्थसङ्ग्रहेण पारिभाषिकपदार्थसङ्ग्रहाभ्याम् पारिभाषिकपदार्थसङ्ग्रहैः पारिभाषिकपदार्थसङ्ग्रहेभिः
चतुर्थीपारिभाषिकपदार्थसङ्ग्रहाय पारिभाषिकपदार्थसङ्ग्रहाभ्याम् पारिभाषिकपदार्थसङ्ग्रहेभ्यः
पञ्चमीपारिभाषिकपदार्थसङ्ग्रहात् पारिभाषिकपदार्थसङ्ग्रहाभ्याम् पारिभाषिकपदार्थसङ्ग्रहेभ्यः
षष्ठीपारिभाषिकपदार्थसङ्ग्रहस्य पारिभाषिकपदार्थसङ्ग्रहयोः पारिभाषिकपदार्थसङ्ग्रहाणाम्
सप्तमीपारिभाषिकपदार्थसङ्ग्रहे पारिभाषिकपदार्थसङ्ग्रहयोः पारिभाषिकपदार्थसङ्ग्रहेषु

समास पारिभाषिकपदार्थसङ्ग्रह

अव्यय ॰पारिभाषिकपदार्थसङ्ग्रहम् ॰पारिभाषिकपदार्थसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria