Declension table of pāriṣada

Deva

MasculineSingularDualPlural
Nominativepāriṣadaḥ pāriṣadau pāriṣadāḥ
Vocativepāriṣada pāriṣadau pāriṣadāḥ
Accusativepāriṣadam pāriṣadau pāriṣadān
Instrumentalpāriṣadena pāriṣadābhyām pāriṣadaiḥ
Dativepāriṣadāya pāriṣadābhyām pāriṣadebhyaḥ
Ablativepāriṣadāt pāriṣadābhyām pāriṣadebhyaḥ
Genitivepāriṣadasya pāriṣadayoḥ pāriṣadānām
Locativepāriṣade pāriṣadayoḥ pāriṣadeṣu

Compound pāriṣada -

Adverb -pāriṣadam -pāriṣadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria