Declension table of pāramparyopadeśa

Deva

MasculineSingularDualPlural
Nominativepāramparyopadeśaḥ pāramparyopadeśau pāramparyopadeśāḥ
Vocativepāramparyopadeśa pāramparyopadeśau pāramparyopadeśāḥ
Accusativepāramparyopadeśam pāramparyopadeśau pāramparyopadeśān
Instrumentalpāramparyopadeśena pāramparyopadeśābhyām pāramparyopadeśaiḥ
Dativepāramparyopadeśāya pāramparyopadeśābhyām pāramparyopadeśebhyaḥ
Ablativepāramparyopadeśāt pāramparyopadeśābhyām pāramparyopadeśebhyaḥ
Genitivepāramparyopadeśasya pāramparyopadeśayoḥ pāramparyopadeśānām
Locativepāramparyopadeśe pāramparyopadeśayoḥ pāramparyopadeśeṣu

Compound pāramparyopadeśa -

Adverb -pāramparyopadeśam -pāramparyopadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria