Declension table of pāramparyopadeśa

Deva

MasculineSingularDualPlural
Nominativepāramparyopadeśaḥ pāramparyopadeśau pāramparyopadeśāḥ
Vocativepāramparyopadeśa pāramparyopadeśau pāramparyopadeśāḥ
Accusativepāramparyopadeśam pāramparyopadeśau pāramparyopadeśān
Instrumentalpāramparyopadeśena pāramparyopadeśābhyām pāramparyopadeśaiḥ pāramparyopadeśebhiḥ
Dativepāramparyopadeśāya pāramparyopadeśābhyām pāramparyopadeśebhyaḥ
Ablativepāramparyopadeśāt pāramparyopadeśābhyām pāramparyopadeśebhyaḥ
Genitivepāramparyopadeśasya pāramparyopadeśayoḥ pāramparyopadeśānām
Locativepāramparyopadeśe pāramparyopadeśayoḥ pāramparyopadeśeṣu

Compound pāramparyopadeśa -

Adverb -pāramparyopadeśam -pāramparyopadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria