Declension table of pārameśvara

Deva

NeuterSingularDualPlural
Nominativepārameśvaram pārameśvare pārameśvarāṇi
Vocativepārameśvara pārameśvare pārameśvarāṇi
Accusativepārameśvaram pārameśvare pārameśvarāṇi
Instrumentalpārameśvareṇa pārameśvarābhyām pārameśvaraiḥ
Dativepārameśvarāya pārameśvarābhyām pārameśvarebhyaḥ
Ablativepārameśvarāt pārameśvarābhyām pārameśvarebhyaḥ
Genitivepārameśvarasya pārameśvarayoḥ pārameśvarāṇām
Locativepārameśvare pārameśvarayoḥ pārameśvareṣu

Compound pārameśvara -

Adverb -pārameśvaram -pārameśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria