Declension table of pāramārthika

Deva

MasculineSingularDualPlural
Nominativepāramārthikaḥ pāramārthikau pāramārthikāḥ
Vocativepāramārthika pāramārthikau pāramārthikāḥ
Accusativepāramārthikam pāramārthikau pāramārthikān
Instrumentalpāramārthikena pāramārthikābhyām pāramārthikaiḥ pāramārthikebhiḥ
Dativepāramārthikāya pāramārthikābhyām pāramārthikebhyaḥ
Ablativepāramārthikāt pāramārthikābhyām pāramārthikebhyaḥ
Genitivepāramārthikasya pāramārthikayoḥ pāramārthikānām
Locativepāramārthike pāramārthikayoḥ pāramārthikeṣu

Compound pāramārthika -

Adverb -pāramārthikam -pāramārthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria