Declension table of pāragata

Deva

NeuterSingularDualPlural
Nominativepāragatam pāragate pāragatāni
Vocativepāragata pāragate pāragatāni
Accusativepāragatam pāragate pāragatāni
Instrumentalpāragatena pāragatābhyām pāragataiḥ
Dativepāragatāya pāragatābhyām pāragatebhyaḥ
Ablativepāragatāt pāragatābhyām pāragatebhyaḥ
Genitivepāragatasya pāragatayoḥ pāragatānām
Locativepāragate pāragatayoḥ pāragateṣu

Compound pāragata -

Adverb -pāragatam -pāragatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria