Declension table of pāragata

Deva

MasculineSingularDualPlural
Nominativepāragataḥ pāragatau pāragatāḥ
Vocativepāragata pāragatau pāragatāḥ
Accusativepāragatam pāragatau pāragatān
Instrumentalpāragatena pāragatābhyām pāragataiḥ pāragatebhiḥ
Dativepāragatāya pāragatābhyām pāragatebhyaḥ
Ablativepāragatāt pāragatābhyām pāragatebhyaḥ
Genitivepāragatasya pāragatayoḥ pāragatānām
Locativepāragate pāragatayoḥ pāragateṣu

Compound pāragata -

Adverb -pāragatam -pāragatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria