Declension table of pāraga

Deva

NeuterSingularDualPlural
Nominativepāragam pārage pāragāṇi
Vocativepāraga pārage pāragāṇi
Accusativepāragam pārage pāragāṇi
Instrumentalpārageṇa pāragābhyām pāragaiḥ
Dativepāragāya pāragābhyām pāragebhyaḥ
Ablativepāragāt pāragābhyām pāragebhyaḥ
Genitivepāragasya pāragayoḥ pāragāṇām
Locativepārage pāragayoḥ pārageṣu

Compound pāraga -

Adverb -pāragam -pāragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria